Declension table of ?bāṣpitā

Deva

FeminineSingularDualPlural
Nominativebāṣpitā bāṣpite bāṣpitāḥ
Vocativebāṣpite bāṣpite bāṣpitāḥ
Accusativebāṣpitām bāṣpite bāṣpitāḥ
Instrumentalbāṣpitayā bāṣpitābhyām bāṣpitābhiḥ
Dativebāṣpitāyai bāṣpitābhyām bāṣpitābhyaḥ
Ablativebāṣpitāyāḥ bāṣpitābhyām bāṣpitābhyaḥ
Genitivebāṣpitāyāḥ bāṣpitayoḥ bāṣpitānām
Locativebāṣpitāyām bāṣpitayoḥ bāṣpitāsu

Adverb -bāṣpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria