सुबन्तावली ?बाष्पपर्याकुलेक्षण

Roma

पुमान्एकद्विबहु
प्रथमाबाष्पपर्याकुलेक्षणः बाष्पपर्याकुलेक्षणौ बाष्पपर्याकुलेक्षणाः
सम्बोधनम्बाष्पपर्याकुलेक्षण बाष्पपर्याकुलेक्षणौ बाष्पपर्याकुलेक्षणाः
द्वितीयाबाष्पपर्याकुलेक्षणम् बाष्पपर्याकुलेक्षणौ बाष्पपर्याकुलेक्षणान्
तृतीयाबाष्पपर्याकुलेक्षणेन बाष्पपर्याकुलेक्षणाभ्याम् बाष्पपर्याकुलेक्षणैः बाष्पपर्याकुलेक्षणेभिः
चतुर्थीबाष्पपर्याकुलेक्षणाय बाष्पपर्याकुलेक्षणाभ्याम् बाष्पपर्याकुलेक्षणेभ्यः
पञ्चमीबाष्पपर्याकुलेक्षणात् बाष्पपर्याकुलेक्षणाभ्याम् बाष्पपर्याकुलेक्षणेभ्यः
षष्ठीबाष्पपर्याकुलेक्षणस्य बाष्पपर्याकुलेक्षणयोः बाष्पपर्याकुलेक्षणानाम्
सप्तमीबाष्पपर्याकुलेक्षणे बाष्पपर्याकुलेक्षणयोः बाष्पपर्याकुलेक्षणेषु

समास बाष्पपर्याकुलेक्षण

अव्यय ॰बाष्पपर्याकुलेक्षणम् ॰बाष्पपर्याकुलेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria