Declension table of ?bāṣpāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebāṣpāyiṣyamāṇā bāṣpāyiṣyamāṇe bāṣpāyiṣyamāṇāḥ
Vocativebāṣpāyiṣyamāṇe bāṣpāyiṣyamāṇe bāṣpāyiṣyamāṇāḥ
Accusativebāṣpāyiṣyamāṇām bāṣpāyiṣyamāṇe bāṣpāyiṣyamāṇāḥ
Instrumentalbāṣpāyiṣyamāṇayā bāṣpāyiṣyamāṇābhyām bāṣpāyiṣyamāṇābhiḥ
Dativebāṣpāyiṣyamāṇāyai bāṣpāyiṣyamāṇābhyām bāṣpāyiṣyamāṇābhyaḥ
Ablativebāṣpāyiṣyamāṇāyāḥ bāṣpāyiṣyamāṇābhyām bāṣpāyiṣyamāṇābhyaḥ
Genitivebāṣpāyiṣyamāṇāyāḥ bāṣpāyiṣyamāṇayoḥ bāṣpāyiṣyamāṇānām
Locativebāṣpāyiṣyamāṇāyām bāṣpāyiṣyamāṇayoḥ bāṣpāyiṣyamāṇāsu

Adverb -bāṣpāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria