Declension table of ?baṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativebaṇiṣyantī baṇiṣyantyau baṇiṣyantyaḥ
Vocativebaṇiṣyanti baṇiṣyantyau baṇiṣyantyaḥ
Accusativebaṇiṣyantīm baṇiṣyantyau baṇiṣyantīḥ
Instrumentalbaṇiṣyantyā baṇiṣyantībhyām baṇiṣyantībhiḥ
Dativebaṇiṣyantyai baṇiṣyantībhyām baṇiṣyantībhyaḥ
Ablativebaṇiṣyantyāḥ baṇiṣyantībhyām baṇiṣyantībhyaḥ
Genitivebaṇiṣyantyāḥ baṇiṣyantyoḥ baṇiṣyantīnām
Locativebaṇiṣyantyām baṇiṣyantyoḥ baṇiṣyantīṣu

Compound baṇiṣyanti - baṇiṣyantī -

Adverb -baṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria