Declension table of ?bṛṃhiṣyantī

Deva

FeminineSingularDualPlural
Nominativebṛṃhiṣyantī bṛṃhiṣyantyau bṛṃhiṣyantyaḥ
Vocativebṛṃhiṣyanti bṛṃhiṣyantyau bṛṃhiṣyantyaḥ
Accusativebṛṃhiṣyantīm bṛṃhiṣyantyau bṛṃhiṣyantīḥ
Instrumentalbṛṃhiṣyantyā bṛṃhiṣyantībhyām bṛṃhiṣyantībhiḥ
Dativebṛṃhiṣyantyai bṛṃhiṣyantībhyām bṛṃhiṣyantībhyaḥ
Ablativebṛṃhiṣyantyāḥ bṛṃhiṣyantībhyām bṛṃhiṣyantībhyaḥ
Genitivebṛṃhiṣyantyāḥ bṛṃhiṣyantyoḥ bṛṃhiṣyantīnām
Locativebṛṃhiṣyantyām bṛṃhiṣyantyoḥ bṛṃhiṣyantīṣu

Compound bṛṃhiṣyanti - bṛṃhiṣyantī -

Adverb -bṛṃhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria