Declension table of ?bṛṃhamāṇā

Deva

FeminineSingularDualPlural
Nominativebṛṃhamāṇā bṛṃhamāṇe bṛṃhamāṇāḥ
Vocativebṛṃhamāṇe bṛṃhamāṇe bṛṃhamāṇāḥ
Accusativebṛṃhamāṇām bṛṃhamāṇe bṛṃhamāṇāḥ
Instrumentalbṛṃhamāṇayā bṛṃhamāṇābhyām bṛṃhamāṇābhiḥ
Dativebṛṃhamāṇāyai bṛṃhamāṇābhyām bṛṃhamāṇābhyaḥ
Ablativebṛṃhamāṇāyāḥ bṛṃhamāṇābhyām bṛṃhamāṇābhyaḥ
Genitivebṛṃhamāṇāyāḥ bṛṃhamāṇayoḥ bṛṃhamāṇānām
Locativebṛṃhamāṇāyām bṛṃhamāṇayoḥ bṛṃhamāṇāsu

Adverb -bṛṃhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria