सुबन्तावली ?अञ्चितलाङ्गूल

Roma

पुमान्एकद्विबहु
प्रथमाअञ्चितलाङ्गूलः अञ्चितलाङ्गूलौ अञ्चितलाङ्गूलाः
सम्बोधनम्अञ्चितलाङ्गूल अञ्चितलाङ्गूलौ अञ्चितलाङ्गूलाः
द्वितीयाअञ्चितलाङ्गूलम् अञ्चितलाङ्गूलौ अञ्चितलाङ्गूलान्
तृतीयाअञ्चितलाङ्गूलेन अञ्चितलाङ्गूलाभ्याम् अञ्चितलाङ्गूलैः अञ्चितलाङ्गूलेभिः
चतुर्थीअञ्चितलाङ्गूलाय अञ्चितलाङ्गूलाभ्याम् अञ्चितलाङ्गूलेभ्यः
पञ्चमीअञ्चितलाङ्गूलात् अञ्चितलाङ्गूलाभ्याम् अञ्चितलाङ्गूलेभ्यः
षष्ठीअञ्चितलाङ्गूलस्य अञ्चितलाङ्गूलयोः अञ्चितलाङ्गूलानाम्
सप्तमीअञ्चितलाङ्गूले अञ्चितलाङ्गूलयोः अञ्चितलाङ्गूलेषु

समास अञ्चितलाङ्गूल

अव्यय ॰अञ्चितलाङ्गूलम् ॰अञ्चितलाङ्गूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria