Declension table of ?aśrukaṇṭhī

Deva

FeminineSingularDualPlural
Nominativeaśrukaṇṭhī aśrukaṇṭhyau aśrukaṇṭhyaḥ
Vocativeaśrukaṇṭhi aśrukaṇṭhyau aśrukaṇṭhyaḥ
Accusativeaśrukaṇṭhīm aśrukaṇṭhyau aśrukaṇṭhīḥ
Instrumentalaśrukaṇṭhyā aśrukaṇṭhībhyām aśrukaṇṭhībhiḥ
Dativeaśrukaṇṭhyai aśrukaṇṭhībhyām aśrukaṇṭhībhyaḥ
Ablativeaśrukaṇṭhyāḥ aśrukaṇṭhībhyām aśrukaṇṭhībhyaḥ
Genitiveaśrukaṇṭhyāḥ aśrukaṇṭhyoḥ aśrukaṇṭhīnām
Locativeaśrukaṇṭhyām aśrukaṇṭhyoḥ aśrukaṇṭhīṣu

Compound aśrukaṇṭhi - aśrukaṇṭhī -

Adverb -aśrukaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria