Declension table of ?aśmasāramayī

Deva

FeminineSingularDualPlural
Nominativeaśmasāramayī aśmasāramayyau aśmasāramayyaḥ
Vocativeaśmasāramayi aśmasāramayyau aśmasāramayyaḥ
Accusativeaśmasāramayīm aśmasāramayyau aśmasāramayīḥ
Instrumentalaśmasāramayyā aśmasāramayībhyām aśmasāramayībhiḥ
Dativeaśmasāramayyai aśmasāramayībhyām aśmasāramayībhyaḥ
Ablativeaśmasāramayyāḥ aśmasāramayībhyām aśmasāramayībhyaḥ
Genitiveaśmasāramayyāḥ aśmasāramayyoḥ aśmasāramayīṇām
Locativeaśmasāramayyām aśmasāramayyoḥ aśmasāramayīṣu

Compound aśmasāramayi - aśmasāramayī -

Adverb -aśmasāramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria