Declension table of ?aśiśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaśiśiṣyamāṇā aśiśiṣyamāṇe aśiśiṣyamāṇāḥ
Vocativeaśiśiṣyamāṇe aśiśiṣyamāṇe aśiśiṣyamāṇāḥ
Accusativeaśiśiṣyamāṇām aśiśiṣyamāṇe aśiśiṣyamāṇāḥ
Instrumentalaśiśiṣyamāṇayā aśiśiṣyamāṇābhyām aśiśiṣyamāṇābhiḥ
Dativeaśiśiṣyamāṇāyai aśiśiṣyamāṇābhyām aśiśiṣyamāṇābhyaḥ
Ablativeaśiśiṣyamāṇāyāḥ aśiśiṣyamāṇābhyām aśiśiṣyamāṇābhyaḥ
Genitiveaśiśiṣyamāṇāyāḥ aśiśiṣyamāṇayoḥ aśiśiṣyamāṇānām
Locativeaśiśiṣyamāṇāyām aśiśiṣyamāṇayoḥ aśiśiṣyamāṇāsu

Adverb -aśiśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria