Declension table of ?aśiśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaśiśiṣyamāṇam aśiśiṣyamāṇe aśiśiṣyamāṇāni
Vocativeaśiśiṣyamāṇa aśiśiṣyamāṇe aśiśiṣyamāṇāni
Accusativeaśiśiṣyamāṇam aśiśiṣyamāṇe aśiśiṣyamāṇāni
Instrumentalaśiśiṣyamāṇena aśiśiṣyamāṇābhyām aśiśiṣyamāṇaiḥ
Dativeaśiśiṣyamāṇāya aśiśiṣyamāṇābhyām aśiśiṣyamāṇebhyaḥ
Ablativeaśiśiṣyamāṇāt aśiśiṣyamāṇābhyām aśiśiṣyamāṇebhyaḥ
Genitiveaśiśiṣyamāṇasya aśiśiṣyamāṇayoḥ aśiśiṣyamāṇānām
Locativeaśiśiṣyamāṇe aśiśiṣyamāṇayoḥ aśiśiṣyamāṇeṣu

Compound aśiśiṣyamāṇa -

Adverb -aśiśiṣyamāṇam -aśiśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria