Declension table of ?aśiśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaśiśiṣyamāṇaḥ aśiśiṣyamāṇau aśiśiṣyamāṇāḥ
Vocativeaśiśiṣyamāṇa aśiśiṣyamāṇau aśiśiṣyamāṇāḥ
Accusativeaśiśiṣyamāṇam aśiśiṣyamāṇau aśiśiṣyamāṇān
Instrumentalaśiśiṣyamāṇena aśiśiṣyamāṇābhyām aśiśiṣyamāṇaiḥ aśiśiṣyamāṇebhiḥ
Dativeaśiśiṣyamāṇāya aśiśiṣyamāṇābhyām aśiśiṣyamāṇebhyaḥ
Ablativeaśiśiṣyamāṇāt aśiśiṣyamāṇābhyām aśiśiṣyamāṇebhyaḥ
Genitiveaśiśiṣyamāṇasya aśiśiṣyamāṇayoḥ aśiśiṣyamāṇānām
Locativeaśiśiṣyamāṇe aśiśiṣyamāṇayoḥ aśiśiṣyamāṇeṣu

Compound aśiśiṣyamāṇa -

Adverb -aśiśiṣyamāṇam -aśiśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria