Declension table of ?aśiśiṣyā

Deva

FeminineSingularDualPlural
Nominativeaśiśiṣyā aśiśiṣye aśiśiṣyāḥ
Vocativeaśiśiṣye aśiśiṣye aśiśiṣyāḥ
Accusativeaśiśiṣyām aśiśiṣye aśiśiṣyāḥ
Instrumentalaśiśiṣyayā aśiśiṣyābhyām aśiśiṣyābhiḥ
Dativeaśiśiṣyāyai aśiśiṣyābhyām aśiśiṣyābhyaḥ
Ablativeaśiśiṣyāyāḥ aśiśiṣyābhyām aśiśiṣyābhyaḥ
Genitiveaśiśiṣyāyāḥ aśiśiṣyayoḥ aśiśiṣyāṇām
Locativeaśiśiṣyāyām aśiśiṣyayoḥ aśiśiṣyāsu

Adverb -aśiśiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria