Declension table of ?aśiśiṣya

Deva

MasculineSingularDualPlural
Nominativeaśiśiṣyaḥ aśiśiṣyau aśiśiṣyāḥ
Vocativeaśiśiṣya aśiśiṣyau aśiśiṣyāḥ
Accusativeaśiśiṣyam aśiśiṣyau aśiśiṣyān
Instrumentalaśiśiṣyeṇa aśiśiṣyābhyām aśiśiṣyaiḥ aśiśiṣyebhiḥ
Dativeaśiśiṣyāya aśiśiṣyābhyām aśiśiṣyebhyaḥ
Ablativeaśiśiṣyāt aśiśiṣyābhyām aśiśiṣyebhyaḥ
Genitiveaśiśiṣyasya aśiśiṣyayoḥ aśiśiṣyāṇām
Locativeaśiśiṣye aśiśiṣyayoḥ aśiśiṣyeṣu

Compound aśiśiṣya -

Adverb -aśiśiṣyam -aśiśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria