Declension table of ?aśiśiṣitavyā

Deva

FeminineSingularDualPlural
Nominativeaśiśiṣitavyā aśiśiṣitavye aśiśiṣitavyāḥ
Vocativeaśiśiṣitavye aśiśiṣitavye aśiśiṣitavyāḥ
Accusativeaśiśiṣitavyām aśiśiṣitavye aśiśiṣitavyāḥ
Instrumentalaśiśiṣitavyayā aśiśiṣitavyābhyām aśiśiṣitavyābhiḥ
Dativeaśiśiṣitavyāyai aśiśiṣitavyābhyām aśiśiṣitavyābhyaḥ
Ablativeaśiśiṣitavyāyāḥ aśiśiṣitavyābhyām aśiśiṣitavyābhyaḥ
Genitiveaśiśiṣitavyāyāḥ aśiśiṣitavyayoḥ aśiśiṣitavyānām
Locativeaśiśiṣitavyāyām aśiśiṣitavyayoḥ aśiśiṣitavyāsu

Adverb -aśiśiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria