Declension table of ?aśiśiṣitavya

Deva

NeuterSingularDualPlural
Nominativeaśiśiṣitavyam aśiśiṣitavye aśiśiṣitavyāni
Vocativeaśiśiṣitavya aśiśiṣitavye aśiśiṣitavyāni
Accusativeaśiśiṣitavyam aśiśiṣitavye aśiśiṣitavyāni
Instrumentalaśiśiṣitavyena aśiśiṣitavyābhyām aśiśiṣitavyaiḥ
Dativeaśiśiṣitavyāya aśiśiṣitavyābhyām aśiśiṣitavyebhyaḥ
Ablativeaśiśiṣitavyāt aśiśiṣitavyābhyām aśiśiṣitavyebhyaḥ
Genitiveaśiśiṣitavyasya aśiśiṣitavyayoḥ aśiśiṣitavyānām
Locativeaśiśiṣitavye aśiśiṣitavyayoḥ aśiśiṣitavyeṣu

Compound aśiśiṣitavya -

Adverb -aśiśiṣitavyam -aśiśiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria