Declension table of ?aśiśiṣitavya

Deva

MasculineSingularDualPlural
Nominativeaśiśiṣitavyaḥ aśiśiṣitavyau aśiśiṣitavyāḥ
Vocativeaśiśiṣitavya aśiśiṣitavyau aśiśiṣitavyāḥ
Accusativeaśiśiṣitavyam aśiśiṣitavyau aśiśiṣitavyān
Instrumentalaśiśiṣitavyena aśiśiṣitavyābhyām aśiśiṣitavyaiḥ aśiśiṣitavyebhiḥ
Dativeaśiśiṣitavyāya aśiśiṣitavyābhyām aśiśiṣitavyebhyaḥ
Ablativeaśiśiṣitavyāt aśiśiṣitavyābhyām aśiśiṣitavyebhyaḥ
Genitiveaśiśiṣitavyasya aśiśiṣitavyayoḥ aśiśiṣitavyānām
Locativeaśiśiṣitavye aśiśiṣitavyayoḥ aśiśiṣitavyeṣu

Compound aśiśiṣitavya -

Adverb -aśiśiṣitavyam -aśiśiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria