Declension table of ?aśiśiṣitavatī

Deva

FeminineSingularDualPlural
Nominativeaśiśiṣitavatī aśiśiṣitavatyau aśiśiṣitavatyaḥ
Vocativeaśiśiṣitavati aśiśiṣitavatyau aśiśiṣitavatyaḥ
Accusativeaśiśiṣitavatīm aśiśiṣitavatyau aśiśiṣitavatīḥ
Instrumentalaśiśiṣitavatyā aśiśiṣitavatībhyām aśiśiṣitavatībhiḥ
Dativeaśiśiṣitavatyai aśiśiṣitavatībhyām aśiśiṣitavatībhyaḥ
Ablativeaśiśiṣitavatyāḥ aśiśiṣitavatībhyām aśiśiṣitavatībhyaḥ
Genitiveaśiśiṣitavatyāḥ aśiśiṣitavatyoḥ aśiśiṣitavatīnām
Locativeaśiśiṣitavatyām aśiśiṣitavatyoḥ aśiśiṣitavatīṣu

Compound aśiśiṣitavati - aśiśiṣitavatī -

Adverb -aśiśiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria