Declension table of ?aśiśiṣitavat

Deva

NeuterSingularDualPlural
Nominativeaśiśiṣitavat aśiśiṣitavantī aśiśiṣitavatī aśiśiṣitavanti
Vocativeaśiśiṣitavat aśiśiṣitavantī aśiśiṣitavatī aśiśiṣitavanti
Accusativeaśiśiṣitavat aśiśiṣitavantī aśiśiṣitavatī aśiśiṣitavanti
Instrumentalaśiśiṣitavatā aśiśiṣitavadbhyām aśiśiṣitavadbhiḥ
Dativeaśiśiṣitavate aśiśiṣitavadbhyām aśiśiṣitavadbhyaḥ
Ablativeaśiśiṣitavataḥ aśiśiṣitavadbhyām aśiśiṣitavadbhyaḥ
Genitiveaśiśiṣitavataḥ aśiśiṣitavatoḥ aśiśiṣitavatām
Locativeaśiśiṣitavati aśiśiṣitavatoḥ aśiśiṣitavatsu

Adverb -aśiśiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria