Declension table of ?aśiśiṣitā

Deva

FeminineSingularDualPlural
Nominativeaśiśiṣitā aśiśiṣite aśiśiṣitāḥ
Vocativeaśiśiṣite aśiśiṣite aśiśiṣitāḥ
Accusativeaśiśiṣitām aśiśiṣite aśiśiṣitāḥ
Instrumentalaśiśiṣitayā aśiśiṣitābhyām aśiśiṣitābhiḥ
Dativeaśiśiṣitāyai aśiśiṣitābhyām aśiśiṣitābhyaḥ
Ablativeaśiśiṣitāyāḥ aśiśiṣitābhyām aśiśiṣitābhyaḥ
Genitiveaśiśiṣitāyāḥ aśiśiṣitayoḥ aśiśiṣitānām
Locativeaśiśiṣitāyām aśiśiṣitayoḥ aśiśiṣitāsu

Adverb -aśiśiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria