Declension table of ?aśiśiṣita

Deva

NeuterSingularDualPlural
Nominativeaśiśiṣitam aśiśiṣite aśiśiṣitāni
Vocativeaśiśiṣita aśiśiṣite aśiśiṣitāni
Accusativeaśiśiṣitam aśiśiṣite aśiśiṣitāni
Instrumentalaśiśiṣitena aśiśiṣitābhyām aśiśiṣitaiḥ
Dativeaśiśiṣitāya aśiśiṣitābhyām aśiśiṣitebhyaḥ
Ablativeaśiśiṣitāt aśiśiṣitābhyām aśiśiṣitebhyaḥ
Genitiveaśiśiṣitasya aśiśiṣitayoḥ aśiśiṣitānām
Locativeaśiśiṣite aśiśiṣitayoḥ aśiśiṣiteṣu

Compound aśiśiṣita -

Adverb -aśiśiṣitam -aśiśiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria