Declension table of ?aśiśiṣita

Deva

MasculineSingularDualPlural
Nominativeaśiśiṣitaḥ aśiśiṣitau aśiśiṣitāḥ
Vocativeaśiśiṣita aśiśiṣitau aśiśiṣitāḥ
Accusativeaśiśiṣitam aśiśiṣitau aśiśiṣitān
Instrumentalaśiśiṣitena aśiśiṣitābhyām aśiśiṣitaiḥ aśiśiṣitebhiḥ
Dativeaśiśiṣitāya aśiśiṣitābhyām aśiśiṣitebhyaḥ
Ablativeaśiśiṣitāt aśiśiṣitābhyām aśiśiṣitebhyaḥ
Genitiveaśiśiṣitasya aśiśiṣitayoḥ aśiśiṣitānām
Locativeaśiśiṣite aśiśiṣitayoḥ aśiśiṣiteṣu

Compound aśiśiṣita -

Adverb -aśiśiṣitam -aśiśiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria