Declension table of ?aśiśiṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeaśiśiṣamāṇā aśiśiṣamāṇe aśiśiṣamāṇāḥ
Vocativeaśiśiṣamāṇe aśiśiṣamāṇe aśiśiṣamāṇāḥ
Accusativeaśiśiṣamāṇām aśiśiṣamāṇe aśiśiṣamāṇāḥ
Instrumentalaśiśiṣamāṇayā aśiśiṣamāṇābhyām aśiśiṣamāṇābhiḥ
Dativeaśiśiṣamāṇāyai aśiśiṣamāṇābhyām aśiśiṣamāṇābhyaḥ
Ablativeaśiśiṣamāṇāyāḥ aśiśiṣamāṇābhyām aśiśiṣamāṇābhyaḥ
Genitiveaśiśiṣamāṇāyāḥ aśiśiṣamāṇayoḥ aśiśiṣamāṇānām
Locativeaśiśiṣamāṇāyām aśiśiṣamāṇayoḥ aśiśiṣamāṇāsu

Adverb -aśiśiṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria