Declension table of ?aśiśiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeaśiśiṣaṇīyā aśiśiṣaṇīye aśiśiṣaṇīyāḥ
Vocativeaśiśiṣaṇīye aśiśiṣaṇīye aśiśiṣaṇīyāḥ
Accusativeaśiśiṣaṇīyām aśiśiṣaṇīye aśiśiṣaṇīyāḥ
Instrumentalaśiśiṣaṇīyayā aśiśiṣaṇīyābhyām aśiśiṣaṇīyābhiḥ
Dativeaśiśiṣaṇīyāyai aśiśiṣaṇīyābhyām aśiśiṣaṇīyābhyaḥ
Ablativeaśiśiṣaṇīyāyāḥ aśiśiṣaṇīyābhyām aśiśiṣaṇīyābhyaḥ
Genitiveaśiśiṣaṇīyāyāḥ aśiśiṣaṇīyayoḥ aśiśiṣaṇīyānām
Locativeaśiśiṣaṇīyāyām aśiśiṣaṇīyayoḥ aśiśiṣaṇīyāsu

Adverb -aśiśiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria