Declension table of ?aśitavat

Deva

NeuterSingularDualPlural
Nominativeaśitavat aśitavantī aśitavatī aśitavanti
Vocativeaśitavat aśitavantī aśitavatī aśitavanti
Accusativeaśitavat aśitavantī aśitavatī aśitavanti
Instrumentalaśitavatā aśitavadbhyām aśitavadbhiḥ
Dativeaśitavate aśitavadbhyām aśitavadbhyaḥ
Ablativeaśitavataḥ aśitavadbhyām aśitavadbhyaḥ
Genitiveaśitavataḥ aśitavatoḥ aśitavatām
Locativeaśitavati aśitavatoḥ aśitavatsu

Adverb -aśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria