Declension table of ?aśanitavatī

Deva

FeminineSingularDualPlural
Nominativeaśanitavatī aśanitavatyau aśanitavatyaḥ
Vocativeaśanitavati aśanitavatyau aśanitavatyaḥ
Accusativeaśanitavatīm aśanitavatyau aśanitavatīḥ
Instrumentalaśanitavatyā aśanitavatībhyām aśanitavatībhiḥ
Dativeaśanitavatyai aśanitavatībhyām aśanitavatībhyaḥ
Ablativeaśanitavatyāḥ aśanitavatībhyām aśanitavatībhyaḥ
Genitiveaśanitavatyāḥ aśanitavatyoḥ aśanitavatīnām
Locativeaśanitavatyām aśanitavatyoḥ aśanitavatīṣu

Compound aśanitavati - aśanitavatī -

Adverb -aśanitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria