Declension table of ?aśanāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaśanāyiṣyamāṇam aśanāyiṣyamāṇe aśanāyiṣyamāṇāni
Vocativeaśanāyiṣyamāṇa aśanāyiṣyamāṇe aśanāyiṣyamāṇāni
Accusativeaśanāyiṣyamāṇam aśanāyiṣyamāṇe aśanāyiṣyamāṇāni
Instrumentalaśanāyiṣyamāṇena aśanāyiṣyamāṇābhyām aśanāyiṣyamāṇaiḥ
Dativeaśanāyiṣyamāṇāya aśanāyiṣyamāṇābhyām aśanāyiṣyamāṇebhyaḥ
Ablativeaśanāyiṣyamāṇāt aśanāyiṣyamāṇābhyām aśanāyiṣyamāṇebhyaḥ
Genitiveaśanāyiṣyamāṇasya aśanāyiṣyamāṇayoḥ aśanāyiṣyamāṇānām
Locativeaśanāyiṣyamāṇe aśanāyiṣyamāṇayoḥ aśanāyiṣyamāṇeṣu

Compound aśanāyiṣyamāṇa -

Adverb -aśanāyiṣyamāṇam -aśanāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria