Declension table of ?aśanāyat

Deva

MasculineSingularDualPlural
Nominativeaśanāyan aśanāyantau aśanāyantaḥ
Vocativeaśanāyan aśanāyantau aśanāyantaḥ
Accusativeaśanāyantam aśanāyantau aśanāyataḥ
Instrumentalaśanāyatā aśanāyadbhyām aśanāyadbhiḥ
Dativeaśanāyate aśanāyadbhyām aśanāyadbhyaḥ
Ablativeaśanāyataḥ aśanāyadbhyām aśanāyadbhyaḥ
Genitiveaśanāyataḥ aśanāyatoḥ aśanāyatām
Locativeaśanāyati aśanāyatoḥ aśanāyatsu

Compound aśanāyat -

Adverb -aśanāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria