Declension table of ?aśaknuvatī

Deva

FeminineSingularDualPlural
Nominativeaśaknuvatī aśaknuvatyau aśaknuvatyaḥ
Vocativeaśaknuvati aśaknuvatyau aśaknuvatyaḥ
Accusativeaśaknuvatīm aśaknuvatyau aśaknuvatīḥ
Instrumentalaśaknuvatyā aśaknuvatībhyām aśaknuvatībhiḥ
Dativeaśaknuvatyai aśaknuvatībhyām aśaknuvatībhyaḥ
Ablativeaśaknuvatyāḥ aśaknuvatībhyām aśaknuvatībhyaḥ
Genitiveaśaknuvatyāḥ aśaknuvatyoḥ aśaknuvatīnām
Locativeaśaknuvatyām aśaknuvatyoḥ aśaknuvatīṣu

Compound aśaknuvati - aśaknuvatī -

Adverb -aśaknuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria