सुबन्तावली ?अयुग्मनेत्र

Roma

पुमान्एकद्विबहु
प्रथमाअयुग्मनेत्रः अयुग्मनेत्रौ अयुग्मनेत्राः
सम्बोधनम्अयुग्मनेत्र अयुग्मनेत्रौ अयुग्मनेत्राः
द्वितीयाअयुग्मनेत्रम् अयुग्मनेत्रौ अयुग्मनेत्रान्
तृतीयाअयुग्मनेत्रेण अयुग्मनेत्राभ्याम् अयुग्मनेत्रैः अयुग्मनेत्रेभिः
चतुर्थीअयुग्मनेत्राय अयुग्मनेत्राभ्याम् अयुग्मनेत्रेभ्यः
पञ्चमीअयुग्मनेत्रात् अयुग्मनेत्राभ्याम् अयुग्मनेत्रेभ्यः
षष्ठीअयुग्मनेत्रस्य अयुग्मनेत्रयोः अयुग्मनेत्राणाम्
सप्तमीअयुग्मनेत्रे अयुग्मनेत्रयोः अयुग्मनेत्रेषु

समास अयुग्मनेत्र

अव्यय ॰अयुग्मनेत्रम् ॰अयुग्मनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria