सुबन्तावली ?अयवन्

Roma

पुमान्एकद्विबहु
प्रथमाअयवा अयवानौ अयवानः
सम्बोधनम्अयवन् अयवानौ अयवानः
द्वितीयाअयवानम् अयवानौ अयव्नः
तृतीयाअयव्ना अयवभ्याम् अयवभिः
चतुर्थीअयव्ने अयवभ्याम् अयवभ्यः
पञ्चमीअयव्नः अयवभ्याम् अयवभ्यः
षष्ठीअयव्नः अयव्नोः अयव्नाम्
सप्तमीअयव्नि अयवनि अयव्नोः अयवसु

समास अयव

अव्यय ॰अयवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria