सुबन्तावली ?अयवक

Roma

पुमान्एकद्विबहु
प्रथमाअयवकः अयवकौ अयवकाः
सम्बोधनम्अयवक अयवकौ अयवकाः
द्वितीयाअयवकम् अयवकौ अयवकान्
तृतीयाअयवकेन अयवकाभ्याम् अयवकैः अयवकेभिः
चतुर्थीअयवकाय अयवकाभ्याम् अयवकेभ्यः
पञ्चमीअयवकात् अयवकाभ्याम् अयवकेभ्यः
षष्ठीअयवकस्य अयवकयोः अयवकानाम्
सप्तमीअयवके अयवकयोः अयवकेषु

समास अयवक

अव्यय ॰अयवकम् ॰अयवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria