Declension table of ?avyabhicāravatī

Deva

FeminineSingularDualPlural
Nominativeavyabhicāravatī avyabhicāravatyau avyabhicāravatyaḥ
Vocativeavyabhicāravati avyabhicāravatyau avyabhicāravatyaḥ
Accusativeavyabhicāravatīm avyabhicāravatyau avyabhicāravatīḥ
Instrumentalavyabhicāravatyā avyabhicāravatībhyām avyabhicāravatībhiḥ
Dativeavyabhicāravatyai avyabhicāravatībhyām avyabhicāravatībhyaḥ
Ablativeavyabhicāravatyāḥ avyabhicāravatībhyām avyabhicāravatībhyaḥ
Genitiveavyabhicāravatyāḥ avyabhicāravatyoḥ avyabhicāravatīnām
Locativeavyabhicāravatyām avyabhicāravatyoḥ avyabhicāravatīṣu

Compound avyabhicāravati - avyabhicāravatī -

Adverb -avyabhicāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria