Declension table of ?aviśeṣā

Deva

FeminineSingularDualPlural
Nominativeaviśeṣā aviśeṣe aviśeṣāḥ
Vocativeaviśeṣe aviśeṣe aviśeṣāḥ
Accusativeaviśeṣām aviśeṣe aviśeṣāḥ
Instrumentalaviśeṣayā aviśeṣābhyām aviśeṣābhiḥ
Dativeaviśeṣāyai aviśeṣābhyām aviśeṣābhyaḥ
Ablativeaviśeṣāyāḥ aviśeṣābhyām aviśeṣābhyaḥ
Genitiveaviśeṣāyāḥ aviśeṣayoḥ aviśeṣāṇām
Locativeaviśeṣāyām aviśeṣayoḥ aviśeṣāsu

Adverb -aviśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria