सुबन्तावली ?अविद्धनस्

Roma

पुमान्एकद्विबहु
प्रथमाअविद्धनाः अविद्धनसौ अविद्धनसः
सम्बोधनम्अविद्धनः अविद्धनसौ अविद्धनसः
द्वितीयाअविद्धनसम् अविद्धनसौ अविद्धनसः
तृतीयाअविद्धनसा अविद्धनोभ्याम् अविद्धनोभिः
चतुर्थीअविद्धनसे अविद्धनोभ्याम् अविद्धनोभ्यः
पञ्चमीअविद्धनसः अविद्धनोभ्याम् अविद्धनोभ्यः
षष्ठीअविद्धनसः अविद्धनसोः अविद्धनसाम्
सप्तमीअविद्धनसि अविद्धनसोः अविद्धनःसु

समास अविद्धनस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria