Declension table of ?avattā

Deva

FeminineSingularDualPlural
Nominativeavattā avatte avattāḥ
Vocativeavatte avatte avattāḥ
Accusativeavattām avatte avattāḥ
Instrumentalavattayā avattābhyām avattābhiḥ
Dativeavattāyai avattābhyām avattābhyaḥ
Ablativeavattāyāḥ avattābhyām avattābhyaḥ
Genitiveavattāyāḥ avattayoḥ avattānām
Locativeavattāyām avattayoḥ avattāsu

Adverb -avattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria