Declension table of ?avatiramāṇa

Deva

NeuterSingularDualPlural
Nominativeavatiramāṇam avatiramāṇe avatiramāṇāni
Vocativeavatiramāṇa avatiramāṇe avatiramāṇāni
Accusativeavatiramāṇam avatiramāṇe avatiramāṇāni
Instrumentalavatiramāṇena avatiramāṇābhyām avatiramāṇaiḥ
Dativeavatiramāṇāya avatiramāṇābhyām avatiramāṇebhyaḥ
Ablativeavatiramāṇāt avatiramāṇābhyām avatiramāṇebhyaḥ
Genitiveavatiramāṇasya avatiramāṇayoḥ avatiramāṇānām
Locativeavatiramāṇe avatiramāṇayoḥ avatiramāṇeṣu

Compound avatiramāṇa -

Adverb -avatiramāṇam -avatiramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria