सुबन्तावली ?अवतता

Roma

स्त्रीएकद्विबहु
प्रथमाअवतता अवतते अवतताः
सम्बोधनम्अवतते अवतते अवतताः
द्वितीयाअवतताम् अवतते अवतताः
तृतीयाअवततया अवतताभ्याम् अवतताभिः
चतुर्थीअवततायै अवतताभ्याम् अवतताभ्यः
पञ्चमीअवततायाः अवतताभ्याम् अवतताभ्यः
षष्ठीअवततायाः अवततयोः अवततानाम्
सप्तमीअवततायाम् अवततयोः अवततासु

अव्यय ॰अवततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria