सुबन्तावली ?अवतंसन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवतंसनम् अवतंसने अवतंसनानि
सम्बोधनम्अवतंसन अवतंसने अवतंसनानि
द्वितीयाअवतंसनम् अवतंसने अवतंसनानि
तृतीयाअवतंसनेन अवतंसनाभ्याम् अवतंसनैः
चतुर्थीअवतंसनाय अवतंसनाभ्याम् अवतंसनेभ्यः
पञ्चमीअवतंसनात् अवतंसनाभ्याम् अवतंसनेभ्यः
षष्ठीअवतंसनस्य अवतंसनयोः अवतंसनानाम्
सप्तमीअवतंसने अवतंसनयोः अवतंसनेषु

समास अवतंसन

अव्यय ॰अवतंसनम् ॰अवतंसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria