Declension table of ?avastabdha

Deva

MasculineSingularDualPlural
Nominativeavastabdhaḥ avastabdhau avastabdhāḥ
Vocativeavastabdha avastabdhau avastabdhāḥ
Accusativeavastabdham avastabdhau avastabdhān
Instrumentalavastabdhena avastabdhābhyām avastabdhaiḥ avastabdhebhiḥ
Dativeavastabdhāya avastabdhābhyām avastabdhebhyaḥ
Ablativeavastabdhāt avastabdhābhyām avastabdhebhyaḥ
Genitiveavastabdhasya avastabdhayoḥ avastabdhānām
Locativeavastabdhe avastabdhayoḥ avastabdheṣu

Compound avastabdha -

Adverb -avastabdham -avastabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria