सुबन्तावली ?अवस्फोटन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवस्फोटनम् अवस्फोटने अवस्फोटनानि
सम्बोधनम्अवस्फोटन अवस्फोटने अवस्फोटनानि
द्वितीयाअवस्फोटनम् अवस्फोटने अवस्फोटनानि
तृतीयाअवस्फोटनेन अवस्फोटनाभ्याम् अवस्फोटनैः
चतुर्थीअवस्फोटनाय अवस्फोटनाभ्याम् अवस्फोटनेभ्यः
पञ्चमीअवस्फोटनात् अवस्फोटनाभ्याम् अवस्फोटनेभ्यः
षष्ठीअवस्फोटनस्य अवस्फोटनयोः अवस्फोटनानाम्
सप्तमीअवस्फोटने अवस्फोटनयोः अवस्फोटनेषु

समास अवस्फोटन

अव्यय ॰अवस्फोटनम् ॰अवस्फोटनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria