सुबन्तावली ?अवस्कव

Roma

पुमान्एकद्विबहु
प्रथमाअवस्कवः अवस्कवौ अवस्कवाः
सम्बोधनम्अवस्कव अवस्कवौ अवस्कवाः
द्वितीयाअवस्कवम् अवस्कवौ अवस्कवान्
तृतीयाअवस्कवेन अवस्कवाभ्याम् अवस्कवैः अवस्कवेभिः
चतुर्थीअवस्कवाय अवस्कवाभ्याम् अवस्कवेभ्यः
पञ्चमीअवस्कवात् अवस्कवाभ्याम् अवस्कवेभ्यः
षष्ठीअवस्कवस्य अवस्कवयोः अवस्कवानाम्
सप्तमीअवस्कवे अवस्कवयोः अवस्कवेषु

समास अवस्कव

अव्यय ॰अवस्कवम् ॰अवस्कवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria