सुबन्तावली ?अवस्कर

Roma

पुमान्एकद्विबहु
प्रथमाअवस्करः अवस्करौ अवस्कराः
सम्बोधनम्अवस्कर अवस्करौ अवस्कराः
द्वितीयाअवस्करम् अवस्करौ अवस्करान्
तृतीयाअवस्करेण अवस्कराभ्याम् अवस्करैः अवस्करेभिः
चतुर्थीअवस्कराय अवस्कराभ्याम् अवस्करेभ्यः
पञ्चमीअवस्करात् अवस्कराभ्याम् अवस्करेभ्यः
षष्ठीअवस्करस्य अवस्करयोः अवस्कराणाम्
सप्तमीअवस्करे अवस्करयोः अवस्करेषु

समास अवस्कर

अव्यय ॰अवस्करम् ॰अवस्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria