सुबन्तावली ?अवसितमण्डना

Roma

स्त्रीएकद्विबहु
प्रथमाअवसितमण्डना अवसितमण्डने अवसितमण्डनाः
सम्बोधनम्अवसितमण्डने अवसितमण्डने अवसितमण्डनाः
द्वितीयाअवसितमण्डनाम् अवसितमण्डने अवसितमण्डनाः
तृतीयाअवसितमण्डनया अवसितमण्डनाभ्याम् अवसितमण्डनाभिः
चतुर्थीअवसितमण्डनायै अवसितमण्डनाभ्याम् अवसितमण्डनाभ्यः
पञ्चमीअवसितमण्डनायाः अवसितमण्डनाभ्याम् अवसितमण्डनाभ्यः
षष्ठीअवसितमण्डनायाः अवसितमण्डनयोः अवसितमण्डनानाम्
सप्तमीअवसितमण्डनायाम् अवसितमण्डनयोः अवसितमण्डनासु

अव्यय ॰अवसितमण्डनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria