सुबन्तावली ?अवरस्पर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवरस्परम् अवरस्परे अवरस्पराणि
सम्बोधनम्अवरस्पर अवरस्परे अवरस्पराणि
द्वितीयाअवरस्परम् अवरस्परे अवरस्पराणि
तृतीयाअवरस्परेण अवरस्पराभ्याम् अवरस्परैः
चतुर्थीअवरस्पराय अवरस्पराभ्याम् अवरस्परेभ्यः
पञ्चमीअवरस्परात् अवरस्पराभ्याम् अवरस्परेभ्यः
षष्ठीअवरस्परस्य अवरस्परयोः अवरस्पराणाम्
सप्तमीअवरस्परे अवरस्परयोः अवरस्परेषु

समास अवरस्पर

अव्यय ॰अवरस्परम् ॰अवरस्परात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria