सुबन्तावली ?अवपतित

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवपतितम् अवपतिते अवपतितानि
सम्बोधनम्अवपतित अवपतिते अवपतितानि
द्वितीयाअवपतितम् अवपतिते अवपतितानि
तृतीयाअवपतितेन अवपतिताभ्याम् अवपतितैः
चतुर्थीअवपतिताय अवपतिताभ्याम् अवपतितेभ्यः
पञ्चमीअवपतितात् अवपतिताभ्याम् अवपतितेभ्यः
षष्ठीअवपतितस्य अवपतितयोः अवपतितानाम्
सप्तमीअवपतिते अवपतितयोः अवपतितेषु

समास अवपतित

अव्यय ॰अवपतितम् ॰अवपतितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria