Declension table of ?avalokamāna

Deva

MasculineSingularDualPlural
Nominativeavalokamānaḥ avalokamānau avalokamānāḥ
Vocativeavalokamāna avalokamānau avalokamānāḥ
Accusativeavalokamānam avalokamānau avalokamānān
Instrumentalavalokamānena avalokamānābhyām avalokamānaiḥ avalokamānebhiḥ
Dativeavalokamānāya avalokamānābhyām avalokamānebhyaḥ
Ablativeavalokamānāt avalokamānābhyām avalokamānebhyaḥ
Genitiveavalokamānasya avalokamānayoḥ avalokamānānām
Locativeavalokamāne avalokamānayoḥ avalokamāneṣu

Compound avalokamāna -

Adverb -avalokamānam -avalokamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria