सुबन्तावली ?अवलेहक

Roma

पुमान्एकद्विबहु
प्रथमाअवलेहकः अवलेहकौ अवलेहकाः
सम्बोधनम्अवलेहक अवलेहकौ अवलेहकाः
द्वितीयाअवलेहकम् अवलेहकौ अवलेहकान्
तृतीयाअवलेहकेन अवलेहकाभ्याम् अवलेहकैः अवलेहकेभिः
चतुर्थीअवलेहकाय अवलेहकाभ्याम् अवलेहकेभ्यः
पञ्चमीअवलेहकात् अवलेहकाभ्याम् अवलेहकेभ्यः
षष्ठीअवलेहकस्य अवलेहकयोः अवलेहकानाम्
सप्तमीअवलेहके अवलेहकयोः अवलेहकेषु

समास अवलेहक

अव्यय ॰अवलेहकम् ॰अवलेहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria