सुबन्तावली ?अवक्वण

Roma

पुमान्एकद्विबहु
प्रथमाअवक्वणः अवक्वणौ अवक्वणाः
सम्बोधनम्अवक्वण अवक्वणौ अवक्वणाः
द्वितीयाअवक्वणम् अवक्वणौ अवक्वणान्
तृतीयाअवक्वणेन अवक्वणाभ्याम् अवक्वणैः अवक्वणेभिः
चतुर्थीअवक्वणाय अवक्वणाभ्याम् अवक्वणेभ्यः
पञ्चमीअवक्वणात् अवक्वणाभ्याम् अवक्वणेभ्यः
षष्ठीअवक्वणस्य अवक्वणयोः अवक्वणानाम्
सप्तमीअवक्वणे अवक्वणयोः अवक्वणेषु

समास अवक्वण

अव्यय ॰अवक्वणम् ॰अवक्वणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria