सुबन्तावली ?अवकिरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवकिरणम् अवकिरणे अवकिरणानि
सम्बोधनम्अवकिरण अवकिरणे अवकिरणानि
द्वितीयाअवकिरणम् अवकिरणे अवकिरणानि
तृतीयाअवकिरणेन अवकिरणाभ्याम् अवकिरणैः
चतुर्थीअवकिरणाय अवकिरणाभ्याम् अवकिरणेभ्यः
पञ्चमीअवकिरणात् अवकिरणाभ्याम् अवकिरणेभ्यः
षष्ठीअवकिरणस्य अवकिरणयोः अवकिरणानाम्
सप्तमीअवकिरणे अवकिरणयोः अवकिरणेषु

समास अवकिरण

अव्यय ॰अवकिरणम् ॰अवकिरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria